Original

तस्यां संजनयामास कुरुं संवरणो नृपः ।तपत्यां तपतां श्रेष्ठ तापत्यस्त्वं ततोऽर्जुन ॥ २३ ॥

Segmented

तस्याम् संजनयामास कुरुम् संवरणो नृपः तपत्याम् तपताम् श्रेष्ठ तापत्यः त्वम् ततो ऽर्जुन

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
संजनयामास संजनय् pos=v,p=3,n=s,l=lit
कुरुम् कुरु pos=n,g=m,c=2,n=s
संवरणो संवरण pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
तपत्याम् तपती pos=n,g=f,c=7,n=s
तपताम् तप् pos=va,g=m,c=6,n=p,f=part
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
तापत्यः तापत्य pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
ततो ततस् pos=i
ऽर्जुन अर्जुन pos=n,g=m,c=8,n=s