Original

एवमासीन्महाभागा तपती नाम पौर्विकी ।तव वैवस्वती पार्थ तापत्यस्त्वं यया मतः ॥ २२ ॥

Segmented

एवम् आसीन् महाभागा तपती नाम पौर्विकी तव वैवस्वती पार्थ तापत्यः त्वम् यया मतः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
आसीन् अस् pos=v,p=3,n=s,l=lan
महाभागा महाभाग pos=a,g=f,c=1,n=s
तपती तपती pos=n,g=f,c=1,n=s
नाम नाम pos=i
पौर्विकी पौर्विक pos=a,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
वैवस्वती वैवस्वत pos=a,g=f,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
तापत्यः तापत्य pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
यया यद् pos=n,g=f,c=3,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part