Original

ततो द्वादश वर्षाणि पुनरीजे नराधिपः ।पत्न्या तपत्या सहितो यथा शक्रो मरुत्पतिः ॥ २१ ॥

Segmented

ततो द्वादश वर्षाणि पुनः ईजे नर-अधिपः पत्न्या तपत्या सहितो यथा शक्रो मरुत्पतिः

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
पुनः पुनर् pos=i
ईजे यज् pos=v,p=3,n=s,l=lit
नर नर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
पत्न्या पत्नी pos=n,g=f,c=3,n=s
तपत्या तपती pos=n,g=f,c=3,n=s
सहितो सहित pos=a,g=m,c=1,n=s
यथा यथा pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
मरुत्पतिः मरुत्पति pos=n,g=m,c=1,n=s