Original

स हि राजा बृहत्कीर्तिर्धर्मार्थविदुदारधीः ।युक्तः संवरणो भर्ता दुहितुस्ते विहंगम ॥ २ ॥

Segmented

स हि राजा बृहत्-कीर्तिः धर्म-अर्थ-विद् उदार-धीः युक्तः संवरणो भर्ता दुहितुः ते विहंगम

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
बृहत् बृहत् pos=a,comp=y
कीर्तिः कीर्ति pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
उदार उदार pos=a,comp=y
धीः धी pos=n,g=m,c=1,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
संवरणो संवरण pos=n,g=m,c=1,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
दुहितुः दुहितृ pos=n,g=f,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
विहंगम विहंगम pos=n,g=m,c=8,n=s