Original

ततः प्रवृष्टस्तत्रासीद्यथापूर्वं सुरारिहा ।तस्मिन्नृपतिशार्दूले प्रविष्टे नगरं पुनः ॥ १९ ॥

Segmented

ततः प्रवृष्टः तत्र आसीत् यथापूर्वम् सुरारि-हा तस्मिन् नृपति-शार्दूले प्रविष्टे नगरम् पुनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रवृष्टः प्रवृष् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
यथापूर्वम् यथापूर्व pos=a,g=n,c=2,n=s
सुरारि सुरारि pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
नृपति नृपति pos=n,comp=y
शार्दूले शार्दूल pos=n,g=m,c=7,n=s
प्रविष्टे प्रविश् pos=va,g=m,c=7,n=s,f=part
नगरम् नगर pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i