Original

तं च पार्थिवशार्दूलमानयामास तत्पुरम् ।तपत्या सहितं राजन्नुषितं द्वादशीः समाः ॥ १८ ॥

Segmented

तम् च पार्थिव-शार्दूलम् आनयामास तत् पुरम् तपत्या सहितम् राजन्न् उषितम् द्वादशीः समाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
पार्थिव पार्थिव pos=n,comp=y
शार्दूलम् शार्दूल pos=n,g=m,c=2,n=s
आनयामास आनी pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
तपत्या तपती pos=n,g=f,c=3,n=s
सहितम् सहित pos=a,g=m,c=2,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
उषितम् वस् pos=va,g=m,c=2,n=s,f=part
द्वादशीः द्वादश pos=a,g=f,c=2,n=p
समाः समा pos=n,g=f,c=2,n=p