Original

ततस्तत्तादृशं दृष्ट्वा स एव भगवानृषिः ।अभ्यपद्यत धर्मात्मा वसिष्ठो राजसत्तमम् ॥ १७ ॥

Segmented

ततस् तत् तादृशम् दृष्ट्वा स एव भगवान् ऋषिः अभ्यपद्यत धर्म-आत्मा वसिष्ठो राज-सत्तमम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
तादृशम् तादृश pos=a,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
अभ्यपद्यत अभिपद् pos=v,p=3,n=s,l=lan
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s