Original

तत्क्षुधार्तैर्निरानन्दैः शवभूतैस्तदा नरैः ।अभवत्प्रेतराजस्य पुरं प्रेतैरिवावृतम् ॥ १६ ॥

Segmented

तत् क्षुधा आर्तैः निरानन्दैः शव-भूतैः तदा नरैः अभवत् प्रेतराजस्य पुरम् प्रेतैः इव आवृतम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
क्षुधा क्षुध् pos=n,g=f,c=3,n=s
आर्तैः आर्त pos=a,g=m,c=3,n=p
निरानन्दैः निरानन्द pos=a,g=m,c=3,n=p
शव शव pos=n,comp=y
भूतैः भू pos=va,g=m,c=3,n=p,f=part
तदा तदा pos=i
नरैः नर pos=n,g=m,c=3,n=p
अभवत् भू pos=v,p=3,n=s,l=lan
प्रेतराजस्य प्रेतराज pos=n,g=m,c=6,n=s
पुरम् पुर pos=n,g=n,c=1,n=s
प्रेतैः प्रेत pos=n,g=m,c=3,n=p
इव इव pos=i
आवृतम् आवृ pos=va,g=n,c=1,n=s,f=part