Original

तस्य राज्ञः पुरे तस्मिन्समा द्वादश सर्वशः ।न ववर्ष सहस्राक्षो राष्ट्रे चैवास्य सर्वशः ॥ १५ ॥

Segmented

तस्य राज्ञः पुरे तस्मिन् समा द्वादश सर्वशः न ववर्ष सहस्राक्षो राष्ट्रे च एव अस्य सर्वशः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
पुरे पुर pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
समा समा pos=n,g=f,c=2,n=p
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
सर्वशः सर्वशस् pos=i
pos=i
ववर्ष वृष् pos=v,p=3,n=s,l=lit
सहस्राक्षो सहस्राक्ष pos=n,g=m,c=1,n=s
राष्ट्रे राष्ट्र pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सर्वशः सर्वशस् pos=i