Original

ततो द्वादश वर्षाणि काननेषु जलेषु च ।रेमे तस्मिन्गिरौ राजा तयैव सह भार्यया ॥ १४ ॥

Segmented

ततो द्वादश वर्षाणि काननेषु जलेषु च रेमे तस्मिन् गिरौ राजा तया एव सह भार्यया

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
काननेषु कानन pos=n,g=n,c=7,n=p
जलेषु जल pos=n,g=n,c=7,n=p
pos=i
रेमे रम् pos=v,p=3,n=s,l=lit
तस्मिन् तद् pos=n,g=m,c=7,n=s
गिरौ गिरि pos=n,g=m,c=7,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
एव एव pos=i
सह सह pos=i
भार्यया भार्या pos=n,g=f,c=3,n=s