Original

नृपतिं त्वभ्यनुज्ञाय वसिष्ठोऽथापचक्रमे ।सोऽपि राजा गिरौ तस्मिन्विजहारामरोपमः ॥ १३ ॥

Segmented

नृपतिम् तु अभ्यनुज्ञाय वसिष्ठो अथ अपचक्रमे सो ऽपि राजा गिरौ तस्मिन् विजहार अमर-उपमः

Analysis

Word Lemma Parse
नृपतिम् नृपति pos=n,g=m,c=2,n=s
तु तु pos=i
अभ्यनुज्ञाय अभ्यनुज्ञा pos=vi
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
अथ अथ pos=i
अपचक्रमे अपक्रम् pos=v,p=3,n=s,l=lit
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
गिरौ गिरि pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
विजहार विहृ pos=v,p=3,n=s,l=lit
अमर अमर pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s