Original

वसिष्ठेनाभ्यनुज्ञातस्तस्मिन्नेव धराधरे ।सोऽकामयत राजर्षिर्विहर्तुं सह भार्यया ॥ ११ ॥

Segmented

वसिष्ठेन अभ्यनुज्ञातः तस्मिन् एव धराधरे सो ऽकामयत राजर्षिः विहर्तुम् सह भार्यया

Analysis

Word Lemma Parse
वसिष्ठेन वसिष्ठ pos=n,g=m,c=3,n=s
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
एव एव pos=i
धराधरे धराधर pos=n,g=m,c=7,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽकामयत कामय् pos=v,p=3,n=s,l=lan
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
विहर्तुम् विहृ pos=vi
सह सह pos=i
भार्यया भार्या pos=n,g=f,c=3,n=s