Original

ततस्तस्मिन्गिरिश्रेष्ठे देवगन्धर्वसेविते ।जग्राह विधिवत्पाणिं तपत्याः स नरर्षभः ॥ १० ॥

Segmented

ततस् तस्मिन् गिरि-श्रेष्ठे देव-गन्धर्व-सेविते जग्राह विधिवत् पाणिम् तपत्याः स नर-ऋषभः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
गिरि गिरि pos=n,comp=y
श्रेष्ठे श्रेष्ठ pos=a,g=m,c=7,n=s
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
सेविते सेव् pos=va,g=m,c=7,n=s,f=part
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
विधिवत् विधिवत् pos=i
पाणिम् पाणि pos=n,g=m,c=2,n=s
तपत्याः तपती pos=n,g=f,c=6,n=s
तद् pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s