Original

ततः प्रत्यागतप्राणस्तद्बलं बलवान्नृपः ।सर्वं विसर्जयामास तमेकं सचिवं विना ॥ ९ ॥

Segmented

ततः प्रत्यागत-प्राणः तत् बलम् बलवान् नृपः सर्वम् विसर्जयामास तम् एकम् सचिवम् विना

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रत्यागत प्रत्यागम् pos=va,comp=y,f=part
प्राणः प्राण pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
विसर्जयामास विसर्जय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
सचिवम् सचिव pos=n,g=m,c=2,n=s
विना विना pos=i