Original

वारिणाथ सुशीतेन शिरस्तस्याभ्यषेचयत् ।अस्पृशन्मुकुटं राज्ञः पुण्डरीकसुगन्धिना ॥ ८ ॥

Segmented

वारिणा अथ सुशीतेन शिरः तस्य अभ्यषेचयत् अस्पृशन् मुकुटम् राज्ञः पुण्डरीक-सुगन्धिना

Analysis

Word Lemma Parse
वारिणा वारि pos=n,g=n,c=3,n=s
अथ अथ pos=i
सुशीतेन सुशीत pos=a,g=n,c=3,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अभ्यषेचयत् अभिषेचय् pos=v,p=3,n=s,l=lan
अस्पृशन् स्पृश् pos=v,p=3,n=s,l=lan
मुकुटम् मुकुट pos=n,g=m,c=2,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
पुण्डरीक पुण्डरीक pos=n,comp=y
सुगन्धिना सुगन्धि pos=a,g=n,c=3,n=s