Original

क्षुत्पिपासापरिश्रान्तं तर्कयामास तं नृपम् ।पतितं पातनं संख्ये शात्रवाणां महीतले ॥ ७ ॥

Segmented

क्षुध्-पिपासा-परिश्रान्तम् तर्कयामास तम् नृपम् पतितम् पातनम् संख्ये शात्रवाणाम् मही-तले

Analysis

Word Lemma Parse
क्षुध् क्षुध् pos=n,comp=y
पिपासा पिपासा pos=n,comp=y
परिश्रान्तम् परिश्रम् pos=va,g=m,c=2,n=s,f=part
तर्कयामास तर्कय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
पातनम् पातन pos=n,g=n,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
शात्रवाणाम् शात्रव pos=n,g=m,c=6,n=p
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s