Original

अमात्यस्तं समुत्थाप्य बभूव विगतज्वरः ।उवाच चैनं कल्याण्या वाचा मधुरयोत्थितम् ।मा भैर्मनुजशार्दूल भद्रं चास्तु तवानघ ॥ ६ ॥

Segmented

अमात्यः तम् समुत्थाप्य बभूव विगत-ज्वरः उवाच च एनम् कल्याण्या वाचा मधुरया उत्थितम् मा भैः मनुज-शार्दूल भद्रम् च अस्तु ते अनघ

Analysis

Word Lemma Parse
अमात्यः अमात्य pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
समुत्थाप्य समुत्थापय् pos=vi
बभूव भू pos=v,p=3,n=s,l=lit
विगत विगम् pos=va,comp=y,f=part
ज्वरः ज्वर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
कल्याण्या कल्याण pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
मधुरया मधुर pos=a,g=f,c=3,n=s
उत्थितम् उत्था pos=va,g=m,c=2,n=s,f=part
मा मा pos=i
भैः भी pos=v,p=2,n=s,l=lun_unaug
मनुज मनुज pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s