Original

भूतलाद्भूमिपालेशं पितेव पतितं सुतम् ।प्रज्ञया वयसा चैव वृद्धः कीर्त्या दमेन च ॥ ५ ॥

Segmented

भू-तलात् भूमिपाल-ईशम् पिता इव पतितम् सुतम् प्रज्ञया वयसा च एव वृद्धः कीर्त्या दमेन च

Analysis

Word Lemma Parse
भू भू pos=n,comp=y
तलात् तल pos=n,g=m,c=5,n=s
भूमिपाल भूमिपाल pos=n,comp=y
ईशम् ईश pos=n,g=m,c=2,n=s
पिता पितृ pos=n,g=m,c=1,n=s
इव इव pos=i
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
सुतम् सुत pos=n,g=m,c=2,n=s
प्रज्ञया प्रज्ञा pos=n,g=f,c=3,n=s
वयसा वयस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
कीर्त्या कीर्ति pos=n,g=f,c=3,n=s
दमेन दम pos=n,g=m,c=3,n=s
pos=i