Original

त्वरया चोपसंगम्य स्नेहादागतसंभ्रमः ।तं समुत्थापयामास नृपतिं काममोहितम् ॥ ४ ॥

Segmented

त्वरया च उपसंगम्य स्नेहाद् आगत-सम्भ्रमः तम् सम् उत्थापयामास नृपतिम् काम-मोहितम्

Analysis

Word Lemma Parse
त्वरया त्वरा pos=n,g=f,c=3,n=s
pos=i
उपसंगम्य उपसंगम् pos=vi
स्नेहाद् स्नेह pos=n,g=m,c=5,n=s
आगत आगम् pos=va,comp=y,f=part
सम्भ्रमः सम्भ्रम pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
सम् सम् pos=i
उत्थापयामास उत्थापय् pos=v,p=3,n=s,l=lit
नृपतिम् नृपति pos=n,g=m,c=2,n=s
काम काम pos=n,comp=y
मोहितम् मोहय् pos=va,g=m,c=2,n=s,f=part