Original

तं हि दृष्ट्वा महेष्वासं निरश्वं पतितं क्षितौ ।बभूव सोऽस्य सचिवः संप्रदीप्त इवाग्निना ॥ ३ ॥

Segmented

तम् हि दृष्ट्वा महा-इष्वासम् निरश्वम् पतितम् क्षितौ बभूव सो ऽस्य सचिवः संप्रदीप्त इव अग्निना

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
हि हि pos=i
दृष्ट्वा दृश् pos=vi
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
निरश्वम् निरश्व pos=a,g=m,c=2,n=s
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
क्षितौ क्षिति pos=n,g=f,c=7,n=s
बभूव भू pos=v,p=3,n=s,l=lit
सो तद् pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
सचिवः सचिव pos=n,g=m,c=1,n=s
संप्रदीप्त संप्रदीप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अग्निना अग्नि pos=n,g=m,c=3,n=s