Original

अमात्यः सानुयात्रस्तु तं ददर्श महावने ।क्षितौ निपतितं काले शक्रध्वजमिवोच्छ्रितम् ॥ २ ॥

Segmented

अमात्यः स अनुयात्रः तु तम् ददर्श महा-वने क्षितौ निपतितम् काले शक्र-ध्वजम् इव उच्छ्रितम्

Analysis

Word Lemma Parse
अमात्यः अमात्य pos=n,g=m,c=1,n=s
pos=i
अनुयात्रः अनुयात्र pos=n,g=m,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s
क्षितौ क्षिति pos=n,g=f,c=7,n=s
निपतितम् निपत् pos=va,g=m,c=2,n=s,f=part
काले काल pos=n,g=m,c=7,n=s
शक्र शक्र pos=n,comp=y
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
इव इव pos=i
उच्छ्रितम् उच्छ्रि pos=va,g=m,c=2,n=s,f=part