Original

तमुवाच महातेजा विवस्वान्मुनिसत्तमम् ।महर्षे स्वागतं तेऽस्तु कथयस्व यथेच्छसि ॥ १८ ॥

Segmented

तम् उवाच महा-तेजाः विवस्वान् मुनि-सत्तमम् महा-ऋषे स्वागतम् ते ऽस्तु कथयस्व यथा इच्छसि

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
विवस्वान् विवस्वन्त् pos=n,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
कथयस्व कथय् pos=v,p=2,n=s,l=lot
यथा यथा pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat