Original

सहस्रांशुं ततो विप्रः कृताञ्जलिरुपस्थितः ।वसिष्ठोऽहमिति प्रीत्या स चात्मानं न्यवेदयत् ॥ १७ ॥

Segmented

सहस्रांशुम् ततो विप्रः कृताञ्जलिः उपस्थितः वसिष्ठो ऽहम् इति प्रीत्या स च आत्मानम् न्यवेदयत्

Analysis

Word Lemma Parse
सहस्रांशुम् सहस्रांशु pos=n,g=m,c=2,n=s
ततो ततस् pos=i
विप्रः विप्र pos=n,g=m,c=1,n=s
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
उपस्थितः उपस्था pos=va,g=m,c=1,n=s,f=part
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
इति इति pos=i
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan