Original

स तस्य मनुजेन्द्रस्य पश्यतो भगवानृषिः ।ऊर्ध्वमाचक्रमे द्रष्टुं भास्करं भास्करद्युतिः ॥ १६ ॥

Segmented

स तस्य मनुज-इन्द्रस्य पश्यतो भगवान् ऋषिः ऊर्ध्वम् आचक्रमे द्रष्टुम् भास्करम् भास्कर-द्युतिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मनुज मनुज pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
पश्यतो दृश् pos=va,g=m,c=6,n=s,f=part
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
आचक्रमे आक्रम् pos=v,p=3,n=s,l=lit
द्रष्टुम् दृश् pos=vi
भास्करम् भास्कर pos=n,g=m,c=2,n=s
भास्कर भास्कर pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s