Original

तथा तु नियतात्मानं स तं नृपतिसत्तमम् ।आबभाषे स धर्मात्मा तस्यैवार्थचिकीर्षया ॥ १५ ॥

Segmented

तथा तु नियमित-आत्मानम् स तम् नृपति-सत्तमम् आबभाषे स धर्म-आत्मा तस्य एव अर्थ-चिकीर्षया

Analysis

Word Lemma Parse
तथा तथा pos=i
तु तु pos=i
नियमित नियम् pos=va,comp=y,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
नृपति नृपति pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
आबभाषे आभाष् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
अर्थ अर्थ pos=n,comp=y
चिकीर्षया चिकीर्षा pos=n,g=f,c=3,n=s