Original

स विदित्वैव नृपतिं तपत्या हृतमानसम् ।दिव्येन विधिना ज्ञात्वा भावितात्मा महानृषिः ॥ १४ ॥

Segmented

स विदित्वा एव नृपतिम् तपत्या हृत-मानसम् दिव्येन विधिना ज्ञात्वा भावितात्मा महान् ऋषिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विदित्वा विद् pos=vi
एव एव pos=i
नृपतिम् नृपति pos=n,g=m,c=2,n=s
तपत्या तपती pos=n,g=f,c=3,n=s
हृत हृ pos=va,comp=y,f=part
मानसम् मानस pos=n,g=m,c=2,n=s
दिव्येन दिव्य pos=a,g=m,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
ज्ञात्वा ज्ञा pos=vi
भावितात्मा भावितात्मन् pos=a,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s