Original

नक्तंदिनमथैकस्थे स्थिते तस्मिञ्जनाधिपे ।अथाजगाम विप्रर्षिस्तदा द्वादशमेऽहनि ॥ १३ ॥

Segmented

नक्तंदिनम् अथ एकस्थे स्थिते तस्मिञ् जनाधिपे अथ आजगाम विप्रर्षि तदा द्वादशमे ऽहनि

Analysis

Word Lemma Parse
नक्तंदिनम् नक्तंदिन pos=n,g=n,c=2,n=s
अथ अथ pos=i
एकस्थे एकस्थ pos=a,g=m,c=7,n=s
स्थिते स्था pos=va,g=m,c=7,n=s,f=part
तस्मिञ् तद् pos=n,g=m,c=7,n=s
जनाधिपे जनाधिप pos=n,g=m,c=7,n=s
अथ अथ pos=i
आजगाम आगम् pos=v,p=3,n=s,l=lit
विप्रर्षि विप्रर्षि pos=n,g=m,c=1,n=s
तदा तदा pos=i
द्वादशमे द्वादशम pos=a,g=n,c=7,n=s
ऽहनि अहर् pos=n,g=n,c=7,n=s