Original

जगाम मनसा चैव वसिष्ठमृषिसत्तमम् ।पुरोहितममित्रघ्नस्तदा संवरणो नृपः ॥ १२ ॥

Segmented

जगाम मनसा च एव वसिष्ठम् ऋषि-सत्तमम् पुरोहितम् अमित्र-घ्नः तदा संवरणो नृपः

Analysis

Word Lemma Parse
जगाम गम् pos=v,p=3,n=s,l=lit
मनसा मनस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
ऋषि ऋषि pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
पुरोहितम् पुरोहित pos=n,g=m,c=2,n=s
अमित्र अमित्र pos=n,comp=y
घ्नः घ्न pos=a,g=m,c=1,n=s
तदा तदा pos=i
संवरणो संवरण pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s