Original

ततस्तस्मिन्गिरिवरे शुचिर्भूत्वा कृताञ्जलिः ।आरिराधयिषुः सूर्यं तस्थावूर्ध्वभुजः क्षितौ ॥ ११ ॥

Segmented

ततस् तस्मिन् गिरि-वरे शुचिः भूत्वा कृताञ्जलिः आरिराधयिषुः सूर्यम् तस्थौ ऊर्ध्व-भुजः क्षितौ

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
गिरि गिरि pos=n,comp=y
वरे वर pos=a,g=m,c=7,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
आरिराधयिषुः आरिराधयिषु pos=a,g=m,c=1,n=s
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
ऊर्ध्व ऊर्ध्व pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
क्षितौ क्षिति pos=n,g=f,c=7,n=s