Original

ततस्तस्याज्ञया राज्ञो विप्रतस्थे महद्बलम् ।स तु राजा गिरिप्रस्थे तस्मिन्पुनरुपाविशत् ॥ १० ॥

Segmented

ततस् तस्य आज्ञया राज्ञो विप्रतस्थे महद् बलम् स तु राजा गिरि-प्रस्थे तस्मिन् पुनः उपाविशत्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
आज्ञया आज्ञा pos=n,g=f,c=3,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
विप्रतस्थे विप्रस्था pos=v,p=3,n=s,l=lit
महद् महत् pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
राजा राजन् pos=n,g=m,c=1,n=s
गिरि गिरि pos=n,comp=y
प्रस्थे प्रस्थ pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
पुनः पुनर् pos=i
उपाविशत् उपविश् pos=v,p=3,n=s,l=lan