Original

गन्धर्व उवाच ।एवमुक्त्वा ततस्तूर्णं जगामोर्ध्वमनिन्दिता ।स तु राजा पुनर्भूमौ तत्रैव निपपात ह ॥ १ ॥

Segmented

गन्धर्व उवाच एवम् उक्त्वा ततस् तूर्णम् जगाम ऊर्ध्वम् अनिन्दिता स तु राजा पुनः भूमौ तत्र एव निपपात ह

Analysis

Word Lemma Parse
गन्धर्व गन्धर्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततस् ततस् pos=i
तूर्णम् तूर्णम् pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
ऊर्ध्वम् ऊर्ध्वम् pos=i
अनिन्दिता अनिन्दित pos=a,g=f,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
राजा राजन् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
भूमौ भूमि pos=n,g=f,c=7,n=s
तत्र तत्र pos=i
एव एव pos=i
निपपात निपत् pos=v,p=3,n=s,l=lit
pos=i