Original

ग्रस्तमेवमनाक्रन्दे भद्रे काममहाहिना ।सा त्वं पीनायतश्रोणि पर्याप्नुहि शुभानने ॥ ९ ॥

Segmented

ग्रस्तम् एवम् अनाक्रन्दे भद्रे काम-महा-अहिना सा त्वम् पीन-आयत-श्रोणि पर्याप्नुहि शुभ-आनने

Analysis

Word Lemma Parse
ग्रस्तम् ग्रस् pos=va,g=m,c=2,n=s,f=part
एवम् एवम् pos=i
अनाक्रन्दे अनाक्रन्द pos=a,g=f,c=8,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
काम काम pos=n,comp=y
महा महत् pos=a,comp=y
अहिना अहि pos=n,g=m,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पीन पीन pos=a,comp=y
आयत आयम् pos=va,comp=y,f=part
श्रोणि श्रोणी pos=n,g=f,c=8,n=s
पर्याप्नुहि पर्याप् pos=v,p=2,n=s,l=lot
शुभ शुभ pos=a,comp=y
आनने आनन pos=n,g=f,c=8,n=s