Original

त्वदर्थं हि विशालाक्षि मामयं निशितैः शरैः ।कामः कमलगर्भाभे प्रतिविध्यन्न शाम्यति ॥ ८ ॥

Segmented

त्वद्-अर्थम् हि विशाल-अक्षि माम् अयम् निशितैः शरैः कामः कमल-गर्भ-आभे प्रतिविध्यन् न शाम्यति

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
हि हि pos=i
विशाल विशाल pos=a,comp=y
अक्षि अक्ष pos=a,g=f,c=8,n=s
माम् मद् pos=n,g=,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
कामः काम pos=n,g=m,c=1,n=s
कमल कमल pos=n,comp=y
गर्भ गर्भ pos=n,comp=y
आभे आभ pos=a,g=f,c=8,n=s
प्रतिविध्यन् प्रतिव्यध् pos=va,g=m,c=1,n=s,f=part
pos=i
शाम्यति शम् pos=v,p=3,n=s,l=lat