Original

अथ तामसितापाङ्गीमाबभाषे नराधिपः ।मन्मथाग्निपरीतात्मा संदिग्धाक्षरया गिरा ॥ ६ ॥

Segmented

अथ ताम् असितापाङ्गीम् आबभाषे नर-अधिपः मन्मथ-अग्नि-परीत-आत्मा संदिग्ध-अक्षरया गिरा

Analysis

Word Lemma Parse
अथ अथ pos=i
ताम् तद् pos=n,g=f,c=2,n=s
असितापाङ्गीम् असितापाङ्ग pos=a,g=f,c=2,n=s
आबभाषे आभाष् pos=v,p=3,n=s,l=lit
नर नर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
मन्मथ मन्मथ pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
परीत परी pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
संदिग्ध संदिह् pos=va,comp=y,f=part
अक्षरया अक्षर pos=n,g=f,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s