Original

एवमुक्तोऽथ नृपतिर्वाचा मधुरया तदा ।ददर्श विपुलश्रोणीं तामेवाभिमुखे स्थिताम् ॥ ५ ॥

Segmented

एवम् उक्तो ऽथ नृपतिः वाचा मधुरया तदा ददर्श विपुल-श्रोणीम् ताम् एव अभिमुखे स्थिताम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
ऽथ अथ pos=i
नृपतिः नृपति pos=n,g=m,c=1,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
मधुरया मधुर pos=a,g=f,c=3,n=s
तदा तदा pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
विपुल विपुल pos=a,comp=y
श्रोणीम् श्रोणी pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
एव एव pos=i
अभिमुखे अभिमुख pos=a,g=n,c=7,n=s
स्थिताम् स्था pos=va,g=f,c=2,n=s,f=part