Original

उत्तिष्ठोत्तिष्ठ भद्रं ते न त्वमर्हस्यरिंदम ।मोहं नृपतिशार्दूल गन्तुमाविष्कृतः क्षितौ ॥ ४ ॥

Segmented

उत्तिष्ठ उत्तिष्ठ भद्रम् ते न त्वम् अर्हसि अरिन्दम मोहम् नृपति-शार्दूल गन्तुम् आविष्कृतः क्षितौ

Analysis

Word Lemma Parse
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
अरिन्दम अरिंदम pos=a,g=m,c=8,n=s
मोहम् मोह pos=n,g=m,c=2,n=s
नृपति नृपति pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
गन्तुम् गम् pos=vi
आविष्कृतः आविष्कृ pos=va,g=m,c=1,n=s,f=part
क्षितौ क्षिति pos=n,g=f,c=7,n=s