Original

अथाबभाषे कल्याणी वाचा मधुरया नृपम् ।तं कुरूणां कुलकरं कामाभिहतचेतसम् ॥ ३ ॥

Segmented

अथ आबभाषे कल्याणी वाचा मधुरया नृपम् तम् कुरूणाम् कुल-करम् काम-अभिहन्-चेतसम्

Analysis

Word Lemma Parse
अथ अथ pos=i
आबभाषे आभाष् pos=v,p=3,n=s,l=lit
कल्याणी कल्याण pos=a,g=f,c=1,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
मधुरया मधुर pos=a,g=f,c=3,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
कुल कुल pos=n,comp=y
करम् कर pos=a,g=m,c=2,n=s
काम काम pos=n,comp=y
अभिहन् अभिहन् pos=va,comp=y,f=part
चेतसम् चेतस् pos=n,g=m,c=2,n=s