Original

अहं हि तपती नाम सावित्र्यवरजा सुता ।अस्य लोकप्रदीपस्य सवितुः क्षत्रियर्षभ ॥ २० ॥

Segmented

अहम् हि तपती नाम सावित्री-अवरजा सुता अस्य लोक-प्रदीपस्य सवितुः क्षत्रिय-ऋषभ

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
तपती तपती pos=n,g=f,c=1,n=s
नाम नाम pos=i
सावित्री सावित्री pos=n,comp=y
अवरजा अवरजा pos=n,g=f,c=1,n=s
सुता सुता pos=n,g=f,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
लोक लोक pos=n,comp=y
प्रदीपस्य प्रदीप pos=n,g=m,c=6,n=s
सवितुः सवितृ pos=n,g=m,c=6,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s