Original

तस्मिन्निपतिते भूमावथ सा चारुहासिनी ।पुनः पीनायतश्रोणी दर्शयामास तं नृपम् ॥ २ ॥

Segmented

तस्मिन् निपतिते भूमौ अथ सा चारु-हासिनी पुनः पीन-आयत-श्रोणी दर्शयामास तम् नृपम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
निपतिते निपत् pos=va,g=m,c=7,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
अथ अथ pos=i
सा तद् pos=n,g=f,c=1,n=s
चारु चारु pos=a,comp=y
हासिनी हासिन् pos=a,g=f,c=1,n=s
पुनः पुनर् pos=i
पीन पीन pos=a,comp=y
आयत आयम् pos=va,comp=y,f=part
श्रोणी श्रोणी pos=n,g=f,c=1,n=s
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s