Original

स चेत्कामयते दातुं तव मामरिमर्दन ।भविष्याम्यथ ते राजन्सततं वशवर्तिनी ॥ १९ ॥

Segmented

स चेत् कामयते दातुम् तव माम् अरि-मर्दनैः भविष्यामि अथ ते राजन् सततम् वश-वर्तिनी

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चेत् चेद् pos=i
कामयते कामय् pos=v,p=3,n=s,l=lat
दातुम् दा pos=vi
तव त्वद् pos=n,g=,c=6,n=s
माम् मद् pos=n,g=,c=2,n=s
अरि अरि pos=n,comp=y
मर्दनैः मर्दन pos=a,g=m,c=8,n=s
भविष्यामि भू pos=v,p=1,n=s,l=lrt
अथ अथ pos=i
ते त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सततम् सततम् pos=i
वश वश pos=n,comp=y
वर्तिनी वर्तिन् pos=a,g=f,c=1,n=s