Original

तस्मादेवंगते काले याचस्व पितरं मम ।आदित्यं प्रणिपातेन तपसा नियमेन च ॥ १८ ॥

Segmented

तस्माद् एवंगते काले याचस्व पितरम् मम आदित्यम् प्रणिपातेन तपसा नियमेन च

Analysis

Word Lemma Parse
तस्माद् तद् pos=n,g=n,c=5,n=s
एवंगते एवंगत pos=a,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
याचस्व याच् pos=v,p=2,n=s,l=lot
पितरम् पितृ pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
प्रणिपातेन प्रणिपात pos=n,g=m,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
नियमेन नियम pos=n,g=m,c=3,n=s
pos=i