Original

का हि सर्वेषु लोकेषु विश्रुताभिजनं नृपम् ।कन्या नाभिलषेन्नाथं भर्तारं भक्तवत्सलम् ॥ १७ ॥

Segmented

का हि सर्वेषु लोकेषु विश्रुत-अभिजनम् नृपम् कन्या न अभिलषेत् नाथम् भर्तारम् भक्त-वत्सलम्

Analysis

Word Lemma Parse
का pos=n,g=f,c=1,n=s
हि हि pos=i
सर्वेषु सर्व pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुत विश्रु pos=va,comp=y,f=part
अभिजनम् अभिजन pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
pos=i
अभिलषेत् अभिलष् pos=v,p=3,n=s,l=vidhilin
नाथम् नाथ pos=n,g=m,c=2,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
भक्त भक्त pos=n,comp=y
वत्सलम् वत्सल pos=a,g=m,c=2,n=s