Original

यथा हि ते मया प्राणाः संगृहीता नरेश्वर ।दर्शनादेव भूयस्त्वं तथा प्राणान्ममाहरः ॥ १५ ॥

Segmented

यथा हि ते मया प्राणाः संगृहीता नरेश्वर दर्शनाद् एव भूयस् त्वम् तथा प्राणान् मे अहरः

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
प्राणाः प्राण pos=n,g=m,c=1,n=p
संगृहीता संग्रह् pos=va,g=m,c=1,n=p,f=part
नरेश्वर नरेश्वर pos=n,g=m,c=8,n=s
दर्शनाद् दर्शन pos=n,g=n,c=5,n=s
एव एव pos=i
भूयस् भूयस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
तथा तथा pos=i
प्राणान् प्राण pos=n,g=m,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
अहरः हृ pos=v,p=2,n=s,l=lan