Original

तपत्युवाच ।नाहमीशात्मनो राजन्कन्या पितृमती ह्यहम् ।मयि चेदस्ति ते प्रीतिर्याचस्व पितरं मम ॥ १४ ॥

Segmented

तपती उवाच न अहम् ईशा आत्मनः राजन् कन्या पितृमती हि अहम् मयि चेद् अस्ति ते प्रीतिः याचस्व पितरम् मम

Analysis

Word Lemma Parse
तपती तपती pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अहम् मद् pos=n,g=,c=1,n=s
ईशा ईशा pos=n,g=f,c=1,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
पितृमती पितृमत् pos=a,g=f,c=1,n=s
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s
चेद् चेद् pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
याचस्व याच् pos=v,p=2,n=s,l=lot
पितरम् पितृ pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s