Original

न ह्यहं त्वदृते भीरु शक्ष्ये जीवितुमात्मना ।तस्मात्कुरु विशालाक्षि मय्यनुक्रोशमङ्गने ॥ ११ ॥

Segmented

न हि अहम् त्वद् ऋते भीरु शक्ष्ये जीवितुम् आत्मना तस्मात् कुरु विशाल-अक्षि मयि अनुक्रोशम् अङ्गने

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्वद् त्वद् pos=n,g=,c=5,n=s
ऋते ऋते pos=i
भीरु भीरु pos=a,g=f,c=8,n=s
शक्ष्ये शक् pos=v,p=1,n=s,l=lrt
जीवितुम् जीव् pos=vi
आत्मना आत्मन् pos=n,g=m,c=3,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
विशाल विशाल pos=a,comp=y
अक्षि अक्ष pos=a,g=f,c=8,n=s
मयि मद् pos=n,g=,c=7,n=s
अनुक्रोशम् अनुक्रोश pos=n,g=m,c=2,n=s
अङ्गने अङ्गना pos=n,g=f,c=8,n=s