Original

त्वय्यधीना हि मे प्राणाः किंनरोद्गीतभाषिणि ।चारुसर्वानवद्याङ्गि पद्मेन्दुसदृशानने ॥ १० ॥

Segmented

त्वे अधीनाः हि मे प्राणाः किन्नर-उद्गीत-भाषिन् चारु-सर्व-अनवद्य-अङ्गे पद्म-इन्दु-सदृश-आनने

Analysis

Word Lemma Parse
त्वे त्वद् pos=n,g=,c=7,n=s
अधीनाः अधीन pos=a,g=m,c=1,n=p
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
प्राणाः प्राण pos=n,g=m,c=1,n=p
किन्नर किंनर pos=n,comp=y
उद्गीत उद्गीत pos=n,comp=y
भाषिन् भाषिन् pos=a,g=f,c=8,n=s
चारु चारु pos=a,comp=y
सर्व सर्व pos=n,comp=y
अनवद्य अनवद्य pos=a,comp=y
अङ्गे अङ्ग pos=a,g=f,c=8,n=s
पद्म पद्म pos=n,comp=y
इन्दु इन्दु pos=n,comp=y
सदृश सदृश pos=a,comp=y
आनने आनन pos=n,g=f,c=8,n=s