Original

गन्धर्व उवाच ।अथ तस्यामदृश्यायां नृपतिः काममोहितः ।पातनः शत्रुसंघानां पपात धरणीतले ॥ १ ॥

Segmented

गन्धर्व उवाच अथ तस्याम् अदृश्यायाम् नृपतिः काम-मोहितः पातनः शत्रु-संघानाम् पपात धरणी-तले

Analysis

Word Lemma Parse
गन्धर्व गन्धर्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
तस्याम् तद् pos=n,g=f,c=7,n=s
अदृश्यायाम् अदृश्य pos=a,g=f,c=7,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part
पातनः पातन pos=a,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
संघानाम् संघ pos=n,g=m,c=6,n=p
पपात पत् pos=v,p=3,n=s,l=lit
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s