Original

सुविभक्तानवद्याङ्गी स्वसितायतलोचना ।स्वाचारा चैव साध्वी च सुवेषा चैव भामिनी ॥ ९ ॥

Segmented

सुविभक्त-अनवद्य-अङ्गी स्वसिता आयत-लोचना सु आचारा च एव साध्वी च सु वेषा च एव भामिनी

Analysis

Word Lemma Parse
सुविभक्त सुविभक्त pos=a,comp=y
अनवद्य अनवद्य pos=a,comp=y
अङ्गी अङ्ग pos=a,g=f,c=1,n=s
स्वसिता स्वसित pos=a,g=f,c=1,n=s
आयत आयम् pos=va,comp=y,f=part
लोचना लोचन pos=n,g=f,c=1,n=s
सु सु pos=i
आचारा आचार pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
साध्वी साधु pos=a,g=f,c=1,n=s
pos=i
सु सु pos=i
वेषा वेष pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
भामिनी भामिनी pos=n,g=f,c=1,n=s