Original

य एष दिवि धिष्ण्येन नाकं व्याप्नोति तेजसा ।एतस्य तपती नाम बभूवासदृशी सुता ॥ ६ ॥

Segmented

य एष दिवि धिष्ण्येन नाकम् व्याप्नोति तेजसा एतस्य तपती नाम बभूव असदृशा सुता

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
दिवि दिव् pos=n,g=m,c=7,n=s
धिष्ण्येन धिष्ण्य pos=n,g=n,c=3,n=s
नाकम् नाक pos=n,g=m,c=2,n=s
व्याप्नोति व्याप् pos=v,p=3,n=s,l=lat
तेजसा तेजस् pos=n,g=n,c=3,n=s
एतस्य एतद् pos=n,g=m,c=6,n=s
तपती तपती pos=n,g=f,c=1,n=s
नाम नाम pos=i
बभूव भू pos=v,p=3,n=s,l=lit
असदृशा असदृश pos=a,g=f,c=1,n=s
सुता सुता pos=n,g=f,c=1,n=s