Original

अपश्यमानः स तु तां बहु तत्र विलप्य च ।निश्चेष्टः कौरवश्रेष्ठो मुहूर्तं स व्यतिष्ठत ॥ ४१ ॥

Segmented

अपश्यमानः स तु ताम् बहु तत्र विलप्य च निश्चेष्टः कौरव-श्रेष्ठः मुहूर्तम् स व्यतिष्ठत

Analysis

Word Lemma Parse
अपश्यमानः अपश्यमान pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
तत्र तत्र pos=i
विलप्य विलप् pos=vi
pos=i
निश्चेष्टः निश्चेष्ट pos=a,g=m,c=1,n=s
कौरव कौरव pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
व्यतिष्ठत विष्ठा pos=v,p=3,n=s,l=lan